संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
14.231
जीवन्मुक्तिः का?
देहादिप्रपञ्चस्य प्रतीत्यां सत्यामपि ब्रह्मणि स्थितिः जीवन्मुक्तिः।