ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

9.184.2   विधेयविशेषणानि

विधेयविशेषणानि सदादीनि प्रपञ्चनिषेधेन अवशेषब्रह्मलक्षणया साक्षात्बोधनं कुर्वन्ति।