संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
9.184.2
विधेयविशेषणानि
विधेयविशेषणानि सदादीनि प्रपञ्चनिषेधेन अवशेषब्रह्मलक्षणया साक्षात्बोधनं कुर्वन्ति।