संस्कृत विचारसागरे चन्द्रोदयः
ॐ गुरुपरमात्मने नमः
This is a very early draft, and has not been proofread.
11.208
त्वंपदस्य वाच्यार्थः लक्ष्यार्थश्च कः?