-
१-३९
प्रथमतरङ्गः -- अनुबन्धानां सामान्यतो निरूपणम्
- १-११ वस्तुनिर्देशरूपमङ्गलाचरणम्
- १-११ वस्तुनिर्देशरूपमङ्गलाचरणम्
आवर्तः ३ – अनेकविशेषणानां प्रयोजनम्
अनेकविशेषणानां प्रयोजनम् – पूर्वोक्तात्मलक्षणेषु “सुखं, नित्यम्”; “नित्यं, स्वप्रकाशम्”; इति द्वाभ्यां द्वाभ्यामेव लक्षणाभ्यां सर्वत्रातिव्याप्तिदोषनिवृत्तावपि अनेकधातिव्याप्तिनिरासोक्तिस्तु तल्लक्षणप्रयोजनेषु विस्पष्टार्थरुचीनां सर्वप्रकारेण ब्रह्मज्ञानोत्पत्तये। पूर्वोक्ताखिललक्षणलक्षितचिन्मात्रब्रह्मैवाहं न पराग्रूप इति *१ मङ्गलार्थः।
Even though each pair of adjectives such as “sukha, nitya”, “nitya, svaprāśa” etc are independently capable of removing any ativyāpti, it is still given for additional clarity towards the utpatti of brahma jñāna.
*१. अस्य ग्रन्थस्य जीवब्रह्मैक्यं विषय इत्यनेन सूच्यते।