ॐ गुरुपरमात्मने नमः

9.4: प्रारब्धं कर्म

प्रारब्धं कर्म किम्? इदं शरीरमुत्पाद्येहलोक एव सुखदुःखादिप्रदं यत्कर्म तत्प्रारब्धं भोगेन नष्टं भवति। प्रारब्धकर्मणां भोगादेव क्षय इति न्यायात्।

prārabdha karma

prārabdha karma gives rise to the current body, and gives sukha and duḥkha in this loka. It exhausts itself through bhoga through the nyāya – “prārabdha karma only exhausts itself through bhoga”.